Declension table of ?śārayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśārayamāṇā śārayamāṇe śārayamāṇāḥ
Vocativeśārayamāṇe śārayamāṇe śārayamāṇāḥ
Accusativeśārayamāṇām śārayamāṇe śārayamāṇāḥ
Instrumentalśārayamāṇayā śārayamāṇābhyām śārayamāṇābhiḥ
Dativeśārayamāṇāyai śārayamāṇābhyām śārayamāṇābhyaḥ
Ablativeśārayamāṇāyāḥ śārayamāṇābhyām śārayamāṇābhyaḥ
Genitiveśārayamāṇāyāḥ śārayamāṇayoḥ śārayamāṇānām
Locativeśārayamāṇāyām śārayamāṇayoḥ śārayamāṇāsu

Adverb -śārayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria