Declension table of ?śārayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśārayamāṇam śārayamāṇe śārayamāṇāni
Vocativeśārayamāṇa śārayamāṇe śārayamāṇāni
Accusativeśārayamāṇam śārayamāṇe śārayamāṇāni
Instrumentalśārayamāṇena śārayamāṇābhyām śārayamāṇaiḥ
Dativeśārayamāṇāya śārayamāṇābhyām śārayamāṇebhyaḥ
Ablativeśārayamāṇāt śārayamāṇābhyām śārayamāṇebhyaḥ
Genitiveśārayamāṇasya śārayamāṇayoḥ śārayamāṇānām
Locativeśārayamāṇe śārayamāṇayoḥ śārayamāṇeṣu

Compound śārayamāṇa -

Adverb -śārayamāṇam -śārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria