Declension table of ?śārayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśārayamāṇaḥ śārayamāṇau śārayamāṇāḥ
Vocativeśārayamāṇa śārayamāṇau śārayamāṇāḥ
Accusativeśārayamāṇam śārayamāṇau śārayamāṇān
Instrumentalśārayamāṇena śārayamāṇābhyām śārayamāṇaiḥ śārayamāṇebhiḥ
Dativeśārayamāṇāya śārayamāṇābhyām śārayamāṇebhyaḥ
Ablativeśārayamāṇāt śārayamāṇābhyām śārayamāṇebhyaḥ
Genitiveśārayamāṇasya śārayamāṇayoḥ śārayamāṇānām
Locativeśārayamāṇe śārayamāṇayoḥ śārayamāṇeṣu

Compound śārayamāṇa -

Adverb -śārayamāṇam -śārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria