Declension table of śāradvata

Deva

MasculineSingularDualPlural
Nominativeśāradvataḥ śāradvatau śāradvatāḥ
Vocativeśāradvata śāradvatau śāradvatāḥ
Accusativeśāradvatam śāradvatau śāradvatān
Instrumentalśāradvatena śāradvatābhyām śāradvataiḥ śāradvatebhiḥ
Dativeśāradvatāya śāradvatābhyām śāradvatebhyaḥ
Ablativeśāradvatāt śāradvatābhyām śāradvatebhyaḥ
Genitiveśāradvatasya śāradvatayoḥ śāradvatānām
Locativeśāradvate śāradvatayoḥ śāradvateṣu

Compound śāradvata -

Adverb -śāradvatam -śāradvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria