Declension table of śāradātanaya

Deva

MasculineSingularDualPlural
Nominativeśāradātanayaḥ śāradātanayau śāradātanayāḥ
Vocativeśāradātanaya śāradātanayau śāradātanayāḥ
Accusativeśāradātanayam śāradātanayau śāradātanayān
Instrumentalśāradātanayena śāradātanayābhyām śāradātanayaiḥ śāradātanayebhiḥ
Dativeśāradātanayāya śāradātanayābhyām śāradātanayebhyaḥ
Ablativeśāradātanayāt śāradātanayābhyām śāradātanayebhyaḥ
Genitiveśāradātanayasya śāradātanayayoḥ śāradātanayānām
Locativeśāradātanaye śāradātanayayoḥ śāradātanayeṣu

Compound śāradātanaya -

Adverb -śāradātanayam -śāradātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria