सुबन्तावली ?शारदादिकल्प

Roma

पुमान्एकद्विबहु
प्रथमाशारदादिकल्पः शारदादिकल्पौ शारदादिकल्पाः
सम्बोधनम्शारदादिकल्प शारदादिकल्पौ शारदादिकल्पाः
द्वितीयाशारदादिकल्पम् शारदादिकल्पौ शारदादिकल्पान्
तृतीयाशारदादिकल्पेन शारदादिकल्पाभ्याम् शारदादिकल्पैः शारदादिकल्पेभिः
चतुर्थीशारदादिकल्पाय शारदादिकल्पाभ्याम् शारदादिकल्पेभ्यः
पञ्चमीशारदादिकल्पात् शारदादिकल्पाभ्याम् शारदादिकल्पेभ्यः
षष्ठीशारदादिकल्पस्य शारदादिकल्पयोः शारदादिकल्पानाम्
सप्तमीशारदादिकल्पे शारदादिकल्पयोः शारदादिकल्पेषु

समास शारदादिकल्प

अव्यय ॰शारदादिकल्पम् ॰शारदादिकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria