Declension table of ?śāraṇīya

Deva

MasculineSingularDualPlural
Nominativeśāraṇīyaḥ śāraṇīyau śāraṇīyāḥ
Vocativeśāraṇīya śāraṇīyau śāraṇīyāḥ
Accusativeśāraṇīyam śāraṇīyau śāraṇīyān
Instrumentalśāraṇīyena śāraṇīyābhyām śāraṇīyaiḥ śāraṇīyebhiḥ
Dativeśāraṇīyāya śāraṇīyābhyām śāraṇīyebhyaḥ
Ablativeśāraṇīyāt śāraṇīyābhyām śāraṇīyebhyaḥ
Genitiveśāraṇīyasya śāraṇīyayoḥ śāraṇīyānām
Locativeśāraṇīye śāraṇīyayoḥ śāraṇīyeṣu

Compound śāraṇīya -

Adverb -śāraṇīyam -śāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria