Declension table of ?śāpyamāna

Deva

NeuterSingularDualPlural
Nominativeśāpyamānam śāpyamāne śāpyamānāni
Vocativeśāpyamāna śāpyamāne śāpyamānāni
Accusativeśāpyamānam śāpyamāne śāpyamānāni
Instrumentalśāpyamānena śāpyamānābhyām śāpyamānaiḥ
Dativeśāpyamānāya śāpyamānābhyām śāpyamānebhyaḥ
Ablativeśāpyamānāt śāpyamānābhyām śāpyamānebhyaḥ
Genitiveśāpyamānasya śāpyamānayoḥ śāpyamānānām
Locativeśāpyamāne śāpyamānayoḥ śāpyamāneṣu

Compound śāpyamāna -

Adverb -śāpyamānam -śāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria