Declension table of ?śāpya

Deva

MasculineSingularDualPlural
Nominativeśāpyaḥ śāpyau śāpyāḥ
Vocativeśāpya śāpyau śāpyāḥ
Accusativeśāpyam śāpyau śāpyān
Instrumentalśāpyena śāpyābhyām śāpyaiḥ śāpyebhiḥ
Dativeśāpyāya śāpyābhyām śāpyebhyaḥ
Ablativeśāpyāt śāpyābhyām śāpyebhyaḥ
Genitiveśāpyasya śāpyayoḥ śāpyānām
Locativeśāpye śāpyayoḥ śāpyeṣu

Compound śāpya -

Adverb -śāpyam -śāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria