Declension table of ?śāpitā

Deva

FeminineSingularDualPlural
Nominativeśāpitā śāpite śāpitāḥ
Vocativeśāpite śāpite śāpitāḥ
Accusativeśāpitām śāpite śāpitāḥ
Instrumentalśāpitayā śāpitābhyām śāpitābhiḥ
Dativeśāpitāyai śāpitābhyām śāpitābhyaḥ
Ablativeśāpitāyāḥ śāpitābhyām śāpitābhyaḥ
Genitiveśāpitāyāḥ śāpitayoḥ śāpitānām
Locativeśāpitāyām śāpitayoḥ śāpitāsu

Adverb -śāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria