सुबन्तावली ?शापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशापयिष्यन्ती शापयिष्यन्त्यौ शापयिष्यन्त्यः
सम्बोधनम्शापयिष्यन्ति शापयिष्यन्त्यौ शापयिष्यन्त्यः
द्वितीयाशापयिष्यन्तीम् शापयिष्यन्त्यौ शापयिष्यन्तीः
तृतीयाशापयिष्यन्त्या शापयिष्यन्तीभ्याम् शापयिष्यन्तीभिः
चतुर्थीशापयिष्यन्त्यै शापयिष्यन्तीभ्याम् शापयिष्यन्तीभ्यः
पञ्चमीशापयिष्यन्त्याः शापयिष्यन्तीभ्याम् शापयिष्यन्तीभ्यः
षष्ठीशापयिष्यन्त्याः शापयिष्यन्त्योः शापयिष्यन्तीनाम्
सप्तमीशापयिष्यन्त्याम् शापयिष्यन्त्योः शापयिष्यन्तीषु

समास शापयिष्यन्ति शापयिष्यन्ती

अव्यय ॰शापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria