सुबन्तावली ?शापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशापयिष्यमाणः शापयिष्यमाणौ शापयिष्यमाणाः
सम्बोधनम्शापयिष्यमाण शापयिष्यमाणौ शापयिष्यमाणाः
द्वितीयाशापयिष्यमाणम् शापयिष्यमाणौ शापयिष्यमाणान्
तृतीयाशापयिष्यमाणेन शापयिष्यमाणाभ्याम् शापयिष्यमाणैः शापयिष्यमाणेभिः
चतुर्थीशापयिष्यमाणाय शापयिष्यमाणाभ्याम् शापयिष्यमाणेभ्यः
पञ्चमीशापयिष्यमाणात् शापयिष्यमाणाभ्याम् शापयिष्यमाणेभ्यः
षष्ठीशापयिष्यमाणस्य शापयिष्यमाणयोः शापयिष्यमाणानाम्
सप्तमीशापयिष्यमाणे शापयिष्यमाणयोः शापयिष्यमाणेषु

समास शापयिष्यमाण

अव्यय ॰शापयिष्यमाणम् ॰शापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria