Declension table of ?śāpayamāna

Deva

NeuterSingularDualPlural
Nominativeśāpayamānam śāpayamāne śāpayamānāni
Vocativeśāpayamāna śāpayamāne śāpayamānāni
Accusativeśāpayamānam śāpayamāne śāpayamānāni
Instrumentalśāpayamānena śāpayamānābhyām śāpayamānaiḥ
Dativeśāpayamānāya śāpayamānābhyām śāpayamānebhyaḥ
Ablativeśāpayamānāt śāpayamānābhyām śāpayamānebhyaḥ
Genitiveśāpayamānasya śāpayamānayoḥ śāpayamānānām
Locativeśāpayamāne śāpayamānayoḥ śāpayamāneṣu

Compound śāpayamāna -

Adverb -śāpayamānam -śāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria