Declension table of ?śāntyamānā

Deva

FeminineSingularDualPlural
Nominativeśāntyamānā śāntyamāne śāntyamānāḥ
Vocativeśāntyamāne śāntyamāne śāntyamānāḥ
Accusativeśāntyamānām śāntyamāne śāntyamānāḥ
Instrumentalśāntyamānayā śāntyamānābhyām śāntyamānābhiḥ
Dativeśāntyamānāyai śāntyamānābhyām śāntyamānābhyaḥ
Ablativeśāntyamānāyāḥ śāntyamānābhyām śāntyamānābhyaḥ
Genitiveśāntyamānāyāḥ śāntyamānayoḥ śāntyamānānām
Locativeśāntyamānāyām śāntyamānayoḥ śāntyamānāsu

Adverb -śāntyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria