Declension table of ?śāntyamāna

Deva

NeuterSingularDualPlural
Nominativeśāntyamānam śāntyamāne śāntyamānāni
Vocativeśāntyamāna śāntyamāne śāntyamānāni
Accusativeśāntyamānam śāntyamāne śāntyamānāni
Instrumentalśāntyamānena śāntyamānābhyām śāntyamānaiḥ
Dativeśāntyamānāya śāntyamānābhyām śāntyamānebhyaḥ
Ablativeśāntyamānāt śāntyamānābhyām śāntyamānebhyaḥ
Genitiveśāntyamānasya śāntyamānayoḥ śāntyamānānām
Locativeśāntyamāne śāntyamānayoḥ śāntyamāneṣu

Compound śāntyamāna -

Adverb -śāntyamānam -śāntyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria