Declension table of ?śāntyamāna

Deva

MasculineSingularDualPlural
Nominativeśāntyamānaḥ śāntyamānau śāntyamānāḥ
Vocativeśāntyamāna śāntyamānau śāntyamānāḥ
Accusativeśāntyamānam śāntyamānau śāntyamānān
Instrumentalśāntyamānena śāntyamānābhyām śāntyamānaiḥ śāntyamānebhiḥ
Dativeśāntyamānāya śāntyamānābhyām śāntyamānebhyaḥ
Ablativeśāntyamānāt śāntyamānābhyām śāntyamānebhyaḥ
Genitiveśāntyamānasya śāntyamānayoḥ śāntyamānānām
Locativeśāntyamāne śāntyamānayoḥ śāntyamāneṣu

Compound śāntyamāna -

Adverb -śāntyamānam -śāntyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria