सुबन्तावली ?शान्त्यग्निपरीक्षादिग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाशान्त्यग्निपरीक्षादिग्रन्थः शान्त्यग्निपरीक्षादिग्रन्थौ शान्त्यग्निपरीक्षादिग्रन्थाः
सम्बोधनम्शान्त्यग्निपरीक्षादिग्रन्थ शान्त्यग्निपरीक्षादिग्रन्थौ शान्त्यग्निपरीक्षादिग्रन्थाः
द्वितीयाशान्त्यग्निपरीक्षादिग्रन्थम् शान्त्यग्निपरीक्षादिग्रन्थौ शान्त्यग्निपरीक्षादिग्रन्थान्
तृतीयाशान्त्यग्निपरीक्षादिग्रन्थेन शान्त्यग्निपरीक्षादिग्रन्थाभ्याम् शान्त्यग्निपरीक्षादिग्रन्थैः शान्त्यग्निपरीक्षादिग्रन्थेभिः
चतुर्थीशान्त्यग्निपरीक्षादिग्रन्थाय शान्त्यग्निपरीक्षादिग्रन्थाभ्याम् शान्त्यग्निपरीक्षादिग्रन्थेभ्यः
पञ्चमीशान्त्यग्निपरीक्षादिग्रन्थात् शान्त्यग्निपरीक्षादिग्रन्थाभ्याम् शान्त्यग्निपरीक्षादिग्रन्थेभ्यः
षष्ठीशान्त्यग्निपरीक्षादिग्रन्थस्य शान्त्यग्निपरीक्षादिग्रन्थयोः शान्त्यग्निपरीक्षादिग्रन्थानाम्
सप्तमीशान्त्यग्निपरीक्षादिग्रन्थे शान्त्यग्निपरीक्षादिग्रन्थयोः शान्त्यग्निपरीक्षादिग्रन्थेषु

समास शान्त्यग्निपरीक्षादिग्रन्थ

अव्यय ॰शान्त्यग्निपरीक्षादिग्रन्थम् ॰शान्त्यग्निपरीक्षादिग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria