Declension table of ?śāntya

Deva

NeuterSingularDualPlural
Nominativeśāntyam śāntye śāntyāni
Vocativeśāntya śāntye śāntyāni
Accusativeśāntyam śāntye śāntyāni
Instrumentalśāntyena śāntyābhyām śāntyaiḥ
Dativeśāntyāya śāntyābhyām śāntyebhyaḥ
Ablativeśāntyāt śāntyābhyām śāntyebhyaḥ
Genitiveśāntyasya śāntyayoḥ śāntyānām
Locativeśāntye śāntyayoḥ śāntyeṣu

Compound śāntya -

Adverb -śāntyam -śāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria