Declension table of ?śāntya

Deva

MasculineSingularDualPlural
Nominativeśāntyaḥ śāntyau śāntyāḥ
Vocativeśāntya śāntyau śāntyāḥ
Accusativeśāntyam śāntyau śāntyān
Instrumentalśāntyena śāntyābhyām śāntyaiḥ śāntyebhiḥ
Dativeśāntyāya śāntyābhyām śāntyebhyaḥ
Ablativeśāntyāt śāntyābhyām śāntyebhyaḥ
Genitiveśāntyasya śāntyayoḥ śāntyānām
Locativeśāntye śāntyayoḥ śāntyeṣu

Compound śāntya -

Adverb -śāntyam -śāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria