Declension table of ?śāntitavatī

Deva

FeminineSingularDualPlural
Nominativeśāntitavatī śāntitavatyau śāntitavatyaḥ
Vocativeśāntitavati śāntitavatyau śāntitavatyaḥ
Accusativeśāntitavatīm śāntitavatyau śāntitavatīḥ
Instrumentalśāntitavatyā śāntitavatībhyām śāntitavatībhiḥ
Dativeśāntitavatyai śāntitavatībhyām śāntitavatībhyaḥ
Ablativeśāntitavatyāḥ śāntitavatībhyām śāntitavatībhyaḥ
Genitiveśāntitavatyāḥ śāntitavatyoḥ śāntitavatīnām
Locativeśāntitavatyām śāntitavatyoḥ śāntitavatīṣu

Compound śāntitavati - śāntitavatī -

Adverb -śāntitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria