Declension table of ?śāntitavat

Deva

MasculineSingularDualPlural
Nominativeśāntitavān śāntitavantau śāntitavantaḥ
Vocativeśāntitavan śāntitavantau śāntitavantaḥ
Accusativeśāntitavantam śāntitavantau śāntitavataḥ
Instrumentalśāntitavatā śāntitavadbhyām śāntitavadbhiḥ
Dativeśāntitavate śāntitavadbhyām śāntitavadbhyaḥ
Ablativeśāntitavataḥ śāntitavadbhyām śāntitavadbhyaḥ
Genitiveśāntitavataḥ śāntitavatoḥ śāntitavatām
Locativeśāntitavati śāntitavatoḥ śāntitavatsu

Compound śāntitavat -

Adverb -śāntitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria