Declension table of ?śāntitā

Deva

FeminineSingularDualPlural
Nominativeśāntitā śāntite śāntitāḥ
Vocativeśāntite śāntite śāntitāḥ
Accusativeśāntitām śāntite śāntitāḥ
Instrumentalśāntitayā śāntitābhyām śāntitābhiḥ
Dativeśāntitāyai śāntitābhyām śāntitābhyaḥ
Ablativeśāntitāyāḥ śāntitābhyām śāntitābhyaḥ
Genitiveśāntitāyāḥ śāntitayoḥ śāntitānām
Locativeśāntitāyām śāntitayoḥ śāntitāsu

Adverb -śāntitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria