Declension table of śāntitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntitaḥ | śāntitau | śāntitāḥ |
Vocative | śāntita | śāntitau | śāntitāḥ |
Accusative | śāntitam | śāntitau | śāntitān |
Instrumental | śāntitena | śāntitābhyām | śāntitaiḥ |
Dative | śāntitāya | śāntitābhyām | śāntitebhyaḥ |
Ablative | śāntitāt | śāntitābhyām | śāntitebhyaḥ |
Genitive | śāntitasya | śāntitayoḥ | śāntitānām |
Locative | śāntite | śāntitayoḥ | śāntiteṣu |