Declension table of ?śāntayitavyā

Deva

FeminineSingularDualPlural
Nominativeśāntayitavyā śāntayitavye śāntayitavyāḥ
Vocativeśāntayitavye śāntayitavye śāntayitavyāḥ
Accusativeśāntayitavyām śāntayitavye śāntayitavyāḥ
Instrumentalśāntayitavyayā śāntayitavyābhyām śāntayitavyābhiḥ
Dativeśāntayitavyāyai śāntayitavyābhyām śāntayitavyābhyaḥ
Ablativeśāntayitavyāyāḥ śāntayitavyābhyām śāntayitavyābhyaḥ
Genitiveśāntayitavyāyāḥ śāntayitavyayoḥ śāntayitavyānām
Locativeśāntayitavyāyām śāntayitavyayoḥ śāntayitavyāsu

Adverb -śāntayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria