Declension table of ?śāntayitavya

Deva

NeuterSingularDualPlural
Nominativeśāntayitavyam śāntayitavye śāntayitavyāni
Vocativeśāntayitavya śāntayitavye śāntayitavyāni
Accusativeśāntayitavyam śāntayitavye śāntayitavyāni
Instrumentalśāntayitavyena śāntayitavyābhyām śāntayitavyaiḥ
Dativeśāntayitavyāya śāntayitavyābhyām śāntayitavyebhyaḥ
Ablativeśāntayitavyāt śāntayitavyābhyām śāntayitavyebhyaḥ
Genitiveśāntayitavyasya śāntayitavyayoḥ śāntayitavyānām
Locativeśāntayitavye śāntayitavyayoḥ śāntayitavyeṣu

Compound śāntayitavya -

Adverb -śāntayitavyam -śāntayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria