सुबन्तावली ?शान्तयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशान्तयितव्यः शान्तयितव्यौ शान्तयितव्याः
सम्बोधनम्शान्तयितव्य शान्तयितव्यौ शान्तयितव्याः
द्वितीयाशान्तयितव्यम् शान्तयितव्यौ शान्तयितव्यान्
तृतीयाशान्तयितव्येन शान्तयितव्याभ्याम् शान्तयितव्यैः शान्तयितव्येभिः
चतुर्थीशान्तयितव्याय शान्तयितव्याभ्याम् शान्तयितव्येभ्यः
पञ्चमीशान्तयितव्यात् शान्तयितव्याभ्याम् शान्तयितव्येभ्यः
षष्ठीशान्तयितव्यस्य शान्तयितव्ययोः शान्तयितव्यानाम्
सप्तमीशान्तयितव्ये शान्तयितव्ययोः शान्तयितव्येषु

समास शान्तयितव्य

अव्यय ॰शान्तयितव्यम् ॰शान्तयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria