Declension table of ?śāntayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśāntayiṣyat śāntayiṣyantī śāntayiṣyatī śāntayiṣyanti
Vocativeśāntayiṣyat śāntayiṣyantī śāntayiṣyatī śāntayiṣyanti
Accusativeśāntayiṣyat śāntayiṣyantī śāntayiṣyatī śāntayiṣyanti
Instrumentalśāntayiṣyatā śāntayiṣyadbhyām śāntayiṣyadbhiḥ
Dativeśāntayiṣyate śāntayiṣyadbhyām śāntayiṣyadbhyaḥ
Ablativeśāntayiṣyataḥ śāntayiṣyadbhyām śāntayiṣyadbhyaḥ
Genitiveśāntayiṣyataḥ śāntayiṣyatoḥ śāntayiṣyatām
Locativeśāntayiṣyati śāntayiṣyatoḥ śāntayiṣyatsu

Adverb -śāntayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria