Declension table of ?śāntayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāntayiṣyan śāntayiṣyantau śāntayiṣyantaḥ
Vocativeśāntayiṣyan śāntayiṣyantau śāntayiṣyantaḥ
Accusativeśāntayiṣyantam śāntayiṣyantau śāntayiṣyataḥ
Instrumentalśāntayiṣyatā śāntayiṣyadbhyām śāntayiṣyadbhiḥ
Dativeśāntayiṣyate śāntayiṣyadbhyām śāntayiṣyadbhyaḥ
Ablativeśāntayiṣyataḥ śāntayiṣyadbhyām śāntayiṣyadbhyaḥ
Genitiveśāntayiṣyataḥ śāntayiṣyatoḥ śāntayiṣyatām
Locativeśāntayiṣyati śāntayiṣyatoḥ śāntayiṣyatsu

Compound śāntayiṣyat -

Adverb -śāntayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria