Declension table of ?śāntayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśāntayiṣyantī śāntayiṣyantyau śāntayiṣyantyaḥ
Vocativeśāntayiṣyanti śāntayiṣyantyau śāntayiṣyantyaḥ
Accusativeśāntayiṣyantīm śāntayiṣyantyau śāntayiṣyantīḥ
Instrumentalśāntayiṣyantyā śāntayiṣyantībhyām śāntayiṣyantībhiḥ
Dativeśāntayiṣyantyai śāntayiṣyantībhyām śāntayiṣyantībhyaḥ
Ablativeśāntayiṣyantyāḥ śāntayiṣyantībhyām śāntayiṣyantībhyaḥ
Genitiveśāntayiṣyantyāḥ śāntayiṣyantyoḥ śāntayiṣyantīnām
Locativeśāntayiṣyantyām śāntayiṣyantyoḥ śāntayiṣyantīṣu

Compound śāntayiṣyanti - śāntayiṣyantī -

Adverb -śāntayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria