सुबन्तावली ?शान्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशान्तयिष्यन्ती शान्तयिष्यन्त्यौ शान्तयिष्यन्त्यः
सम्बोधनम्शान्तयिष्यन्ति शान्तयिष्यन्त्यौ शान्तयिष्यन्त्यः
द्वितीयाशान्तयिष्यन्तीम् शान्तयिष्यन्त्यौ शान्तयिष्यन्तीः
तृतीयाशान्तयिष्यन्त्या शान्तयिष्यन्तीभ्याम् शान्तयिष्यन्तीभिः
चतुर्थीशान्तयिष्यन्त्यै शान्तयिष्यन्तीभ्याम् शान्तयिष्यन्तीभ्यः
पञ्चमीशान्तयिष्यन्त्याः शान्तयिष्यन्तीभ्याम् शान्तयिष्यन्तीभ्यः
षष्ठीशान्तयिष्यन्त्याः शान्तयिष्यन्त्योः शान्तयिष्यन्तीनाम्
सप्तमीशान्तयिष्यन्त्याम् शान्तयिष्यन्त्योः शान्तयिष्यन्तीषु

समास शान्तयिष्यन्ति शान्तयिष्यन्ती

अव्यय ॰शान्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria