Declension table of ?śāntayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāntayiṣyamāṇā śāntayiṣyamāṇe śāntayiṣyamāṇāḥ
Vocativeśāntayiṣyamāṇe śāntayiṣyamāṇe śāntayiṣyamāṇāḥ
Accusativeśāntayiṣyamāṇām śāntayiṣyamāṇe śāntayiṣyamāṇāḥ
Instrumentalśāntayiṣyamāṇayā śāntayiṣyamāṇābhyām śāntayiṣyamāṇābhiḥ
Dativeśāntayiṣyamāṇāyai śāntayiṣyamāṇābhyām śāntayiṣyamāṇābhyaḥ
Ablativeśāntayiṣyamāṇāyāḥ śāntayiṣyamāṇābhyām śāntayiṣyamāṇābhyaḥ
Genitiveśāntayiṣyamāṇāyāḥ śāntayiṣyamāṇayoḥ śāntayiṣyamāṇānām
Locativeśāntayiṣyamāṇāyām śāntayiṣyamāṇayoḥ śāntayiṣyamāṇāsu

Adverb -śāntayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria