Declension table of ?śāntayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśāntayiṣyamāṇam śāntayiṣyamāṇe śāntayiṣyamāṇāni
Vocativeśāntayiṣyamāṇa śāntayiṣyamāṇe śāntayiṣyamāṇāni
Accusativeśāntayiṣyamāṇam śāntayiṣyamāṇe śāntayiṣyamāṇāni
Instrumentalśāntayiṣyamāṇena śāntayiṣyamāṇābhyām śāntayiṣyamāṇaiḥ
Dativeśāntayiṣyamāṇāya śāntayiṣyamāṇābhyām śāntayiṣyamāṇebhyaḥ
Ablativeśāntayiṣyamāṇāt śāntayiṣyamāṇābhyām śāntayiṣyamāṇebhyaḥ
Genitiveśāntayiṣyamāṇasya śāntayiṣyamāṇayoḥ śāntayiṣyamāṇānām
Locativeśāntayiṣyamāṇe śāntayiṣyamāṇayoḥ śāntayiṣyamāṇeṣu

Compound śāntayiṣyamāṇa -

Adverb -śāntayiṣyamāṇam -śāntayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria