Declension table of ?śāntayat

Deva

NeuterSingularDualPlural
Nominativeśāntayat śāntayantī śāntayatī śāntayanti
Vocativeśāntayat śāntayantī śāntayatī śāntayanti
Accusativeśāntayat śāntayantī śāntayatī śāntayanti
Instrumentalśāntayatā śāntayadbhyām śāntayadbhiḥ
Dativeśāntayate śāntayadbhyām śāntayadbhyaḥ
Ablativeśāntayataḥ śāntayadbhyām śāntayadbhyaḥ
Genitiveśāntayataḥ śāntayatoḥ śāntayatām
Locativeśāntayati śāntayatoḥ śāntayatsu

Adverb -śāntayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria