सुबन्तावली ?शान्तवीरदेशिकेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाशान्तवीरदेशिकेन्द्रः शान्तवीरदेशिकेन्द्रौ शान्तवीरदेशिकेन्द्राः
सम्बोधनम्शान्तवीरदेशिकेन्द्र शान्तवीरदेशिकेन्द्रौ शान्तवीरदेशिकेन्द्राः
द्वितीयाशान्तवीरदेशिकेन्द्रम् शान्तवीरदेशिकेन्द्रौ शान्तवीरदेशिकेन्द्रान्
तृतीयाशान्तवीरदेशिकेन्द्रेण शान्तवीरदेशिकेन्द्राभ्याम् शान्तवीरदेशिकेन्द्रैः शान्तवीरदेशिकेन्द्रेभिः
चतुर्थीशान्तवीरदेशिकेन्द्राय शान्तवीरदेशिकेन्द्राभ्याम् शान्तवीरदेशिकेन्द्रेभ्यः
पञ्चमीशान्तवीरदेशिकेन्द्रात् शान्तवीरदेशिकेन्द्राभ्याम् शान्तवीरदेशिकेन्द्रेभ्यः
षष्ठीशान्तवीरदेशिकेन्द्रस्य शान्तवीरदेशिकेन्द्रयोः शान्तवीरदेशिकेन्द्राणाम्
सप्तमीशान्तवीरदेशिकेन्द्रे शान्तवीरदेशिकेन्द्रयोः शान्तवीरदेशिकेन्द्रेषु

समास शान्तवीरदेशिकेन्द्र

अव्यय ॰शान्तवीरदेशिकेन्द्रम् ॰शान्तवीरदेशिकेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria