Declension table of ?śāntavatī

Deva

FeminineSingularDualPlural
Nominativeśāntavatī śāntavatyau śāntavatyaḥ
Vocativeśāntavati śāntavatyau śāntavatyaḥ
Accusativeśāntavatīm śāntavatyau śāntavatīḥ
Instrumentalśāntavatyā śāntavatībhyām śāntavatībhiḥ
Dativeśāntavatyai śāntavatībhyām śāntavatībhyaḥ
Ablativeśāntavatyāḥ śāntavatībhyām śāntavatībhyaḥ
Genitiveśāntavatyāḥ śāntavatyoḥ śāntavatīnām
Locativeśāntavatyām śāntavatyoḥ śāntavatīṣu

Compound śāntavati - śāntavatī -

Adverb -śāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria