Declension table of ?śāntavat

Deva

NeuterSingularDualPlural
Nominativeśāntavat śāntavantī śāntavatī śāntavanti
Vocativeśāntavat śāntavantī śāntavatī śāntavanti
Accusativeśāntavat śāntavantī śāntavatī śāntavanti
Instrumentalśāntavatā śāntavadbhyām śāntavadbhiḥ
Dativeśāntavate śāntavadbhyām śāntavadbhyaḥ
Ablativeśāntavataḥ śāntavadbhyām śāntavadbhyaḥ
Genitiveśāntavataḥ śāntavatoḥ śāntavatām
Locativeśāntavati śāntavatoḥ śāntavatsu

Adverb -śāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria