सुबन्तावली ?शान्तरसनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशान्तरसनाटकम् शान्तरसनाटके शान्तरसनाटकानि
सम्बोधनम्शान्तरसनाटक शान्तरसनाटके शान्तरसनाटकानि
द्वितीयाशान्तरसनाटकम् शान्तरसनाटके शान्तरसनाटकानि
तृतीयाशान्तरसनाटकेन शान्तरसनाटकाभ्याम् शान्तरसनाटकैः
चतुर्थीशान्तरसनाटकाय शान्तरसनाटकाभ्याम् शान्तरसनाटकेभ्यः
पञ्चमीशान्तरसनाटकात् शान्तरसनाटकाभ्याम् शान्तरसनाटकेभ्यः
षष्ठीशान्तरसनाटकस्य शान्तरसनाटकयोः शान्तरसनाटकानाम्
सप्तमीशान्तरसनाटके शान्तरसनाटकयोः शान्तरसनाटकेषु

समास शान्तरसनाटक

अव्यय ॰शान्तरसनाटकम् ॰शान्तरसनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria