Declension table of ?śāntanīyā

Deva

FeminineSingularDualPlural
Nominativeśāntanīyā śāntanīye śāntanīyāḥ
Vocativeśāntanīye śāntanīye śāntanīyāḥ
Accusativeśāntanīyām śāntanīye śāntanīyāḥ
Instrumentalśāntanīyayā śāntanīyābhyām śāntanīyābhiḥ
Dativeśāntanīyāyai śāntanīyābhyām śāntanīyābhyaḥ
Ablativeśāntanīyāyāḥ śāntanīyābhyām śāntanīyābhyaḥ
Genitiveśāntanīyāyāḥ śāntanīyayoḥ śāntanīyānām
Locativeśāntanīyāyām śāntanīyayoḥ śāntanīyāsu

Adverb -śāntanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria