Declension table of ?śāntanīya

Deva

MasculineSingularDualPlural
Nominativeśāntanīyaḥ śāntanīyau śāntanīyāḥ
Vocativeśāntanīya śāntanīyau śāntanīyāḥ
Accusativeśāntanīyam śāntanīyau śāntanīyān
Instrumentalśāntanīyena śāntanīyābhyām śāntanīyaiḥ śāntanīyebhiḥ
Dativeśāntanīyāya śāntanīyābhyām śāntanīyebhyaḥ
Ablativeśāntanīyāt śāntanīyābhyām śāntanīyebhyaḥ
Genitiveśāntanīyasya śāntanīyayoḥ śāntanīyānām
Locativeśāntanīye śāntanīyayoḥ śāntanīyeṣu

Compound śāntanīya -

Adverb -śāntanīyam -śāntanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria