Declension table of ?śāmyat

Deva

MasculineSingularDualPlural
Nominativeśāmyan śāmyantau śāmyantaḥ
Vocativeśāmyan śāmyantau śāmyantaḥ
Accusativeśāmyantam śāmyantau śāmyataḥ
Instrumentalśāmyatā śāmyadbhyām śāmyadbhiḥ
Dativeśāmyate śāmyadbhyām śāmyadbhyaḥ
Ablativeśāmyataḥ śāmyadbhyām śāmyadbhyaḥ
Genitiveśāmyataḥ śāmyatoḥ śāmyatām
Locativeśāmyati śāmyatoḥ śāmyatsu

Compound śāmyat -

Adverb -śāmyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria