Declension table of ?śāmyantī

Deva

FeminineSingularDualPlural
Nominativeśāmyantī śāmyantyau śāmyantyaḥ
Vocativeśāmyanti śāmyantyau śāmyantyaḥ
Accusativeśāmyantīm śāmyantyau śāmyantīḥ
Instrumentalśāmyantyā śāmyantībhyām śāmyantībhiḥ
Dativeśāmyantyai śāmyantībhyām śāmyantībhyaḥ
Ablativeśāmyantyāḥ śāmyantībhyām śāmyantībhyaḥ
Genitiveśāmyantyāḥ śāmyantyoḥ śāmyantīnām
Locativeśāmyantyām śāmyantyoḥ śāmyantīṣu

Compound śāmyanti - śāmyantī -

Adverb -śāmyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria