Declension table of ?śāmyamāna

Deva

NeuterSingularDualPlural
Nominativeśāmyamānam śāmyamāne śāmyamānāni
Vocativeśāmyamāna śāmyamāne śāmyamānāni
Accusativeśāmyamānam śāmyamāne śāmyamānāni
Instrumentalśāmyamānena śāmyamānābhyām śāmyamānaiḥ
Dativeśāmyamānāya śāmyamānābhyām śāmyamānebhyaḥ
Ablativeśāmyamānāt śāmyamānābhyām śāmyamānebhyaḥ
Genitiveśāmyamānasya śāmyamānayoḥ śāmyamānānām
Locativeśāmyamāne śāmyamānayoḥ śāmyamāneṣu

Compound śāmyamāna -

Adverb -śāmyamānam -śāmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria