Declension table of ?śāmitavatī

Deva

FeminineSingularDualPlural
Nominativeśāmitavatī śāmitavatyau śāmitavatyaḥ
Vocativeśāmitavati śāmitavatyau śāmitavatyaḥ
Accusativeśāmitavatīm śāmitavatyau śāmitavatīḥ
Instrumentalśāmitavatyā śāmitavatībhyām śāmitavatībhiḥ
Dativeśāmitavatyai śāmitavatībhyām śāmitavatībhyaḥ
Ablativeśāmitavatyāḥ śāmitavatībhyām śāmitavatībhyaḥ
Genitiveśāmitavatyāḥ śāmitavatyoḥ śāmitavatīnām
Locativeśāmitavatyām śāmitavatyoḥ śāmitavatīṣu

Compound śāmitavati - śāmitavatī -

Adverb -śāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria