Declension table of ?śāmitavat

Deva

MasculineSingularDualPlural
Nominativeśāmitavān śāmitavantau śāmitavantaḥ
Vocativeśāmitavan śāmitavantau śāmitavantaḥ
Accusativeśāmitavantam śāmitavantau śāmitavataḥ
Instrumentalśāmitavatā śāmitavadbhyām śāmitavadbhiḥ
Dativeśāmitavate śāmitavadbhyām śāmitavadbhyaḥ
Ablativeśāmitavataḥ śāmitavadbhyām śāmitavadbhyaḥ
Genitiveśāmitavataḥ śāmitavatoḥ śāmitavatām
Locativeśāmitavati śāmitavatoḥ śāmitavatsu

Compound śāmitavat -

Adverb -śāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria