Declension table of ?śāmitā

Deva

FeminineSingularDualPlural
Nominativeśāmitā śāmite śāmitāḥ
Vocativeśāmite śāmite śāmitāḥ
Accusativeśāmitām śāmite śāmitāḥ
Instrumentalśāmitayā śāmitābhyām śāmitābhiḥ
Dativeśāmitāyai śāmitābhyām śāmitābhyaḥ
Ablativeśāmitāyāḥ śāmitābhyām śāmitābhyaḥ
Genitiveśāmitāyāḥ śāmitayoḥ śāmitānām
Locativeśāmitāyām śāmitayoḥ śāmitāsu

Adverb -śāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria