Declension table of ?śāmita

Deva

NeuterSingularDualPlural
Nominativeśāmitam śāmite śāmitāni
Vocativeśāmita śāmite śāmitāni
Accusativeśāmitam śāmite śāmitāni
Instrumentalśāmitena śāmitābhyām śāmitaiḥ
Dativeśāmitāya śāmitābhyām śāmitebhyaḥ
Ablativeśāmitāt śāmitābhyām śāmitebhyaḥ
Genitiveśāmitasya śāmitayoḥ śāmitānām
Locativeśāmite śāmitayoḥ śāmiteṣu

Compound śāmita -

Adverb -śāmitam -śāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria