सुबन्तावली ?शाम्बव

Roma

पुमान्एकद्विबहु
प्रथमाशाम्बवः शाम्बवौ शाम्बवाः
सम्बोधनम्शाम्बव शाम्बवौ शाम्बवाः
द्वितीयाशाम्बवम् शाम्बवौ शाम्बवान्
तृतीयाशाम्बवेन शाम्बवाभ्याम् शाम्बवैः शाम्बवेभिः
चतुर्थीशाम्बवाय शाम्बवाभ्याम् शाम्बवेभ्यः
पञ्चमीशाम्बवात् शाम्बवाभ्याम् शाम्बवेभ्यः
षष्ठीशाम्बवस्य शाम्बवयोः शाम्बवानाम्
सप्तमीशाम्बवे शाम्बवयोः शाम्बवेषु

समास शाम्बव

अव्यय ॰शाम्बवम् ॰शाम्बवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria