Declension table of ?śāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāmayiṣyan śāmayiṣyantau śāmayiṣyantaḥ
Vocativeśāmayiṣyan śāmayiṣyantau śāmayiṣyantaḥ
Accusativeśāmayiṣyantam śāmayiṣyantau śāmayiṣyataḥ
Instrumentalśāmayiṣyatā śāmayiṣyadbhyām śāmayiṣyadbhiḥ
Dativeśāmayiṣyate śāmayiṣyadbhyām śāmayiṣyadbhyaḥ
Ablativeśāmayiṣyataḥ śāmayiṣyadbhyām śāmayiṣyadbhyaḥ
Genitiveśāmayiṣyataḥ śāmayiṣyatoḥ śāmayiṣyatām
Locativeśāmayiṣyati śāmayiṣyatoḥ śāmayiṣyatsu

Compound śāmayiṣyat -

Adverb -śāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria