Declension table of ?śāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāmayiṣyamāṇā śāmayiṣyamāṇe śāmayiṣyamāṇāḥ
Vocativeśāmayiṣyamāṇe śāmayiṣyamāṇe śāmayiṣyamāṇāḥ
Accusativeśāmayiṣyamāṇām śāmayiṣyamāṇe śāmayiṣyamāṇāḥ
Instrumentalśāmayiṣyamāṇayā śāmayiṣyamāṇābhyām śāmayiṣyamāṇābhiḥ
Dativeśāmayiṣyamāṇāyai śāmayiṣyamāṇābhyām śāmayiṣyamāṇābhyaḥ
Ablativeśāmayiṣyamāṇāyāḥ śāmayiṣyamāṇābhyām śāmayiṣyamāṇābhyaḥ
Genitiveśāmayiṣyamāṇāyāḥ śāmayiṣyamāṇayoḥ śāmayiṣyamāṇānām
Locativeśāmayiṣyamāṇāyām śāmayiṣyamāṇayoḥ śāmayiṣyamāṇāsu

Adverb -śāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria