Declension table of ?śāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśāmayiṣyamāṇam śāmayiṣyamāṇe śāmayiṣyamāṇāni
Vocativeśāmayiṣyamāṇa śāmayiṣyamāṇe śāmayiṣyamāṇāni
Accusativeśāmayiṣyamāṇam śāmayiṣyamāṇe śāmayiṣyamāṇāni
Instrumentalśāmayiṣyamāṇena śāmayiṣyamāṇābhyām śāmayiṣyamāṇaiḥ
Dativeśāmayiṣyamāṇāya śāmayiṣyamāṇābhyām śāmayiṣyamāṇebhyaḥ
Ablativeśāmayiṣyamāṇāt śāmayiṣyamāṇābhyām śāmayiṣyamāṇebhyaḥ
Genitiveśāmayiṣyamāṇasya śāmayiṣyamāṇayoḥ śāmayiṣyamāṇānām
Locativeśāmayiṣyamāṇe śāmayiṣyamāṇayoḥ śāmayiṣyamāṇeṣu

Compound śāmayiṣyamāṇa -

Adverb -śāmayiṣyamāṇam -śāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria